Declension table of ?vastuvat

Deva

NeuterSingularDualPlural
Nominativevastuvat vastuvantī vastuvatī vastuvanti
Vocativevastuvat vastuvantī vastuvatī vastuvanti
Accusativevastuvat vastuvantī vastuvatī vastuvanti
Instrumentalvastuvatā vastuvadbhyām vastuvadbhiḥ
Dativevastuvate vastuvadbhyām vastuvadbhyaḥ
Ablativevastuvataḥ vastuvadbhyām vastuvadbhyaḥ
Genitivevastuvataḥ vastuvatoḥ vastuvatām
Locativevastuvati vastuvatoḥ vastuvatsu

Adverb -vastuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria