Declension table of ?vastuvat

Deva

MasculineSingularDualPlural
Nominativevastuvān vastuvantau vastuvantaḥ
Vocativevastuvan vastuvantau vastuvantaḥ
Accusativevastuvantam vastuvantau vastuvataḥ
Instrumentalvastuvatā vastuvadbhyām vastuvadbhiḥ
Dativevastuvate vastuvadbhyām vastuvadbhyaḥ
Ablativevastuvataḥ vastuvadbhyām vastuvadbhyaḥ
Genitivevastuvataḥ vastuvatoḥ vastuvatām
Locativevastuvati vastuvatoḥ vastuvatsu

Compound vastuvat -

Adverb -vastuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria