Declension table of vastuvṛtta

Deva

NeuterSingularDualPlural
Nominativevastuvṛttam vastuvṛtte vastuvṛttāni
Vocativevastuvṛtta vastuvṛtte vastuvṛttāni
Accusativevastuvṛttam vastuvṛtte vastuvṛttāni
Instrumentalvastuvṛttena vastuvṛttābhyām vastuvṛttaiḥ
Dativevastuvṛttāya vastuvṛttābhyām vastuvṛttebhyaḥ
Ablativevastuvṛttāt vastuvṛttābhyām vastuvṛttebhyaḥ
Genitivevastuvṛttasya vastuvṛttayoḥ vastuvṛttānām
Locativevastuvṛtte vastuvṛttayoḥ vastuvṛtteṣu

Compound vastuvṛtta -

Adverb -vastuvṛttam -vastuvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria