Declension table of ?vastūpahitā

Deva

FeminineSingularDualPlural
Nominativevastūpahitā vastūpahite vastūpahitāḥ
Vocativevastūpahite vastūpahite vastūpahitāḥ
Accusativevastūpahitām vastūpahite vastūpahitāḥ
Instrumentalvastūpahitayā vastūpahitābhyām vastūpahitābhiḥ
Dativevastūpahitāyai vastūpahitābhyām vastūpahitābhyaḥ
Ablativevastūpahitāyāḥ vastūpahitābhyām vastūpahitābhyaḥ
Genitivevastūpahitāyāḥ vastūpahitayoḥ vastūpahitānām
Locativevastūpahitāyām vastūpahitayoḥ vastūpahitāsu

Adverb -vastūpahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria