Declension table of ?vastūpahita

Deva

NeuterSingularDualPlural
Nominativevastūpahitam vastūpahite vastūpahitāni
Vocativevastūpahita vastūpahite vastūpahitāni
Accusativevastūpahitam vastūpahite vastūpahitāni
Instrumentalvastūpahitena vastūpahitābhyām vastūpahitaiḥ
Dativevastūpahitāya vastūpahitābhyām vastūpahitebhyaḥ
Ablativevastūpahitāt vastūpahitābhyām vastūpahitebhyaḥ
Genitivevastūpahitasya vastūpahitayoḥ vastūpahitānām
Locativevastūpahite vastūpahitayoḥ vastūpahiteṣu

Compound vastūpahita -

Adverb -vastūpahitam -vastūpahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria