Declension table of ?vastūpahita

Deva

MasculineSingularDualPlural
Nominativevastūpahitaḥ vastūpahitau vastūpahitāḥ
Vocativevastūpahita vastūpahitau vastūpahitāḥ
Accusativevastūpahitam vastūpahitau vastūpahitān
Instrumentalvastūpahitena vastūpahitābhyām vastūpahitaiḥ vastūpahitebhiḥ
Dativevastūpahitāya vastūpahitābhyām vastūpahitebhyaḥ
Ablativevastūpahitāt vastūpahitābhyām vastūpahitebhyaḥ
Genitivevastūpahitasya vastūpahitayoḥ vastūpahitānām
Locativevastūpahite vastūpahitayoḥ vastūpahiteṣu

Compound vastūpahita -

Adverb -vastūpahitam -vastūpahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria