Declension table of ?vastūkī

Deva

FeminineSingularDualPlural
Nominativevastūkī vastūkyau vastūkyaḥ
Vocativevastūki vastūkyau vastūkyaḥ
Accusativevastūkīm vastūkyau vastūkīḥ
Instrumentalvastūkyā vastūkībhyām vastūkībhiḥ
Dativevastūkyai vastūkībhyām vastūkībhyaḥ
Ablativevastūkyāḥ vastūkībhyām vastūkībhyaḥ
Genitivevastūkyāḥ vastūkyoḥ vastūkīnām
Locativevastūkyām vastūkyoḥ vastūkīṣu

Compound vastūki - vastūkī -

Adverb -vastūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria