Declension table of vastutva

Deva

NeuterSingularDualPlural
Nominativevastutvam vastutve vastutvāni
Vocativevastutva vastutve vastutvāni
Accusativevastutvam vastutve vastutvāni
Instrumentalvastutvena vastutvābhyām vastutvaiḥ
Dativevastutvāya vastutvābhyām vastutvebhyaḥ
Ablativevastutvāt vastutvābhyām vastutvebhyaḥ
Genitivevastutvasya vastutvayoḥ vastutvānām
Locativevastutve vastutvayoḥ vastutveṣu

Compound vastutva -

Adverb -vastutvam -vastutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria