Declension table of vastutā

Deva

FeminineSingularDualPlural
Nominativevastutā vastute vastutāḥ
Vocativevastute vastute vastutāḥ
Accusativevastutām vastute vastutāḥ
Instrumentalvastutayā vastutābhyām vastutābhiḥ
Dativevastutāyai vastutābhyām vastutābhyaḥ
Ablativevastutāyāḥ vastutābhyām vastutābhyaḥ
Genitivevastutāyāḥ vastutayoḥ vastutānām
Locativevastutāyām vastutayoḥ vastutāsu

Adverb -vastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria