Declension table of ?vastupatita

Deva

MasculineSingularDualPlural
Nominativevastupatitaḥ vastupatitau vastupatitāḥ
Vocativevastupatita vastupatitau vastupatitāḥ
Accusativevastupatitam vastupatitau vastupatitān
Instrumentalvastupatitena vastupatitābhyām vastupatitaiḥ vastupatitebhiḥ
Dativevastupatitāya vastupatitābhyām vastupatitebhyaḥ
Ablativevastupatitāt vastupatitābhyām vastupatitebhyaḥ
Genitivevastupatitasya vastupatitayoḥ vastupatitānām
Locativevastupatite vastupatitayoḥ vastupatiteṣu

Compound vastupatita -

Adverb -vastupatitam -vastupatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria