Declension table of vastupāla

Deva

MasculineSingularDualPlural
Nominativevastupālaḥ vastupālau vastupālāḥ
Vocativevastupāla vastupālau vastupālāḥ
Accusativevastupālam vastupālau vastupālān
Instrumentalvastupālena vastupālābhyām vastupālaiḥ vastupālebhiḥ
Dativevastupālāya vastupālābhyām vastupālebhyaḥ
Ablativevastupālāt vastupālābhyām vastupālebhyaḥ
Genitivevastupālasya vastupālayoḥ vastupālānām
Locativevastupāle vastupālayoḥ vastupāleṣu

Compound vastupāla -

Adverb -vastupālam -vastupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria