Declension table of ?vastupāṇi

Deva

MasculineSingularDualPlural
Nominativevastupāṇiḥ vastupāṇī vastupāṇayaḥ
Vocativevastupāṇe vastupāṇī vastupāṇayaḥ
Accusativevastupāṇim vastupāṇī vastupāṇīn
Instrumentalvastupāṇinā vastupāṇibhyām vastupāṇibhiḥ
Dativevastupāṇaye vastupāṇibhyām vastupāṇibhyaḥ
Ablativevastupāṇeḥ vastupāṇibhyām vastupāṇibhyaḥ
Genitivevastupāṇeḥ vastupāṇyoḥ vastupāṇīnām
Locativevastupāṇau vastupāṇyoḥ vastupāṇiṣu

Compound vastupāṇi -

Adverb -vastupāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria