Declension table of ?vastukṛtā

Deva

FeminineSingularDualPlural
Nominativevastukṛtā vastukṛte vastukṛtāḥ
Vocativevastukṛte vastukṛte vastukṛtāḥ
Accusativevastukṛtām vastukṛte vastukṛtāḥ
Instrumentalvastukṛtayā vastukṛtābhyām vastukṛtābhiḥ
Dativevastukṛtāyai vastukṛtābhyām vastukṛtābhyaḥ
Ablativevastukṛtāyāḥ vastukṛtābhyām vastukṛtābhyaḥ
Genitivevastukṛtāyāḥ vastukṛtayoḥ vastukṛtānām
Locativevastukṛtāyām vastukṛtayoḥ vastukṛtāsu

Adverb -vastukṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria