Declension table of ?vastukṛta

Deva

NeuterSingularDualPlural
Nominativevastukṛtam vastukṛte vastukṛtāni
Vocativevastukṛta vastukṛte vastukṛtāni
Accusativevastukṛtam vastukṛte vastukṛtāni
Instrumentalvastukṛtena vastukṛtābhyām vastukṛtaiḥ
Dativevastukṛtāya vastukṛtābhyām vastukṛtebhyaḥ
Ablativevastukṛtāt vastukṛtābhyām vastukṛtebhyaḥ
Genitivevastukṛtasya vastukṛtayoḥ vastukṛtānām
Locativevastukṛte vastukṛtayoḥ vastukṛteṣu

Compound vastukṛta -

Adverb -vastukṛtam -vastukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria