Declension table of ?vastudharmiṇī

Deva

FeminineSingularDualPlural
Nominativevastudharmiṇī vastudharmiṇyau vastudharmiṇyaḥ
Vocativevastudharmiṇi vastudharmiṇyau vastudharmiṇyaḥ
Accusativevastudharmiṇīm vastudharmiṇyau vastudharmiṇīḥ
Instrumentalvastudharmiṇyā vastudharmiṇībhyām vastudharmiṇībhiḥ
Dativevastudharmiṇyai vastudharmiṇībhyām vastudharmiṇībhyaḥ
Ablativevastudharmiṇyāḥ vastudharmiṇībhyām vastudharmiṇībhyaḥ
Genitivevastudharmiṇyāḥ vastudharmiṇyoḥ vastudharmiṇīnām
Locativevastudharmiṇyām vastudharmiṇyoḥ vastudharmiṇīṣu

Compound vastudharmiṇi - vastudharmiṇī -

Adverb -vastudharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria