Declension table of ?vastudharmatva

Deva

NeuterSingularDualPlural
Nominativevastudharmatvam vastudharmatve vastudharmatvāni
Vocativevastudharmatva vastudharmatve vastudharmatvāni
Accusativevastudharmatvam vastudharmatve vastudharmatvāni
Instrumentalvastudharmatvena vastudharmatvābhyām vastudharmatvaiḥ
Dativevastudharmatvāya vastudharmatvābhyām vastudharmatvebhyaḥ
Ablativevastudharmatvāt vastudharmatvābhyām vastudharmatvebhyaḥ
Genitivevastudharmatvasya vastudharmatvayoḥ vastudharmatvānām
Locativevastudharmatve vastudharmatvayoḥ vastudharmatveṣu

Compound vastudharmatva -

Adverb -vastudharmatvam -vastudharmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria