Declension table of vastudharma

Deva

MasculineSingularDualPlural
Nominativevastudharmaḥ vastudharmau vastudharmāḥ
Vocativevastudharma vastudharmau vastudharmāḥ
Accusativevastudharmam vastudharmau vastudharmān
Instrumentalvastudharmeṇa vastudharmābhyām vastudharmaiḥ vastudharmebhiḥ
Dativevastudharmāya vastudharmābhyām vastudharmebhyaḥ
Ablativevastudharmāt vastudharmābhyām vastudharmebhyaḥ
Genitivevastudharmasya vastudharmayoḥ vastudharmāṇām
Locativevastudharme vastudharmayoḥ vastudharmeṣu

Compound vastudharma -

Adverb -vastudharmam -vastudharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria