Declension table of ?vastubhūta

Deva

MasculineSingularDualPlural
Nominativevastubhūtaḥ vastubhūtau vastubhūtāḥ
Vocativevastubhūta vastubhūtau vastubhūtāḥ
Accusativevastubhūtam vastubhūtau vastubhūtān
Instrumentalvastubhūtena vastubhūtābhyām vastubhūtaiḥ vastubhūtebhiḥ
Dativevastubhūtāya vastubhūtābhyām vastubhūtebhyaḥ
Ablativevastubhūtāt vastubhūtābhyām vastubhūtebhyaḥ
Genitivevastubhūtasya vastubhūtayoḥ vastubhūtānām
Locativevastubhūte vastubhūtayoḥ vastubhūteṣu

Compound vastubhūta -

Adverb -vastubhūtam -vastubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria