Declension table of vastubheda

Deva

MasculineSingularDualPlural
Nominativevastubhedaḥ vastubhedau vastubhedāḥ
Vocativevastubheda vastubhedau vastubhedāḥ
Accusativevastubhedam vastubhedau vastubhedān
Instrumentalvastubhedena vastubhedābhyām vastubhedaiḥ vastubhedebhiḥ
Dativevastubhedāya vastubhedābhyām vastubhedebhyaḥ
Ablativevastubhedāt vastubhedābhyām vastubhedebhyaḥ
Genitivevastubhedasya vastubhedayoḥ vastubhedānām
Locativevastubhede vastubhedayoḥ vastubhedeṣu

Compound vastubheda -

Adverb -vastubhedam -vastubhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria