Declension table of ?vastubhāva

Deva

MasculineSingularDualPlural
Nominativevastubhāvaḥ vastubhāvau vastubhāvāḥ
Vocativevastubhāva vastubhāvau vastubhāvāḥ
Accusativevastubhāvam vastubhāvau vastubhāvān
Instrumentalvastubhāvena vastubhāvābhyām vastubhāvaiḥ vastubhāvebhiḥ
Dativevastubhāvāya vastubhāvābhyām vastubhāvebhyaḥ
Ablativevastubhāvāt vastubhāvābhyām vastubhāvebhyaḥ
Genitivevastubhāvasya vastubhāvayoḥ vastubhāvānām
Locativevastubhāve vastubhāvayoḥ vastubhāveṣu

Compound vastubhāva -

Adverb -vastubhāvam -vastubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria