Declension table of ?vastu

Deva

FeminineSingularDualPlural
Nominativevastuḥ vastū vastavaḥ
Vocativevasto vastū vastavaḥ
Accusativevastum vastū vastūḥ
Instrumentalvastvā vastubhyām vastubhiḥ
Dativevastvai vastave vastubhyām vastubhyaḥ
Ablativevastvāḥ vastoḥ vastubhyām vastubhyaḥ
Genitivevastvāḥ vastoḥ vastvoḥ vastūnām
Locativevastvām vastau vastvoḥ vastuṣu

Compound vastu -

Adverb -vastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria