Declension table of ?vastravilāsa

Deva

MasculineSingularDualPlural
Nominativevastravilāsaḥ vastravilāsau vastravilāsāḥ
Vocativevastravilāsa vastravilāsau vastravilāsāḥ
Accusativevastravilāsam vastravilāsau vastravilāsān
Instrumentalvastravilāsena vastravilāsābhyām vastravilāsaiḥ vastravilāsebhiḥ
Dativevastravilāsāya vastravilāsābhyām vastravilāsebhyaḥ
Ablativevastravilāsāt vastravilāsābhyām vastravilāsebhyaḥ
Genitivevastravilāsasya vastravilāsayoḥ vastravilāsānām
Locativevastravilāse vastravilāsayoḥ vastravilāseṣu

Compound vastravilāsa -

Adverb -vastravilāsam -vastravilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria