Declension table of ?vastraveśa

Deva

MasculineSingularDualPlural
Nominativevastraveśaḥ vastraveśau vastraveśāḥ
Vocativevastraveśa vastraveśau vastraveśāḥ
Accusativevastraveśam vastraveśau vastraveśān
Instrumentalvastraveśena vastraveśābhyām vastraveśaiḥ vastraveśebhiḥ
Dativevastraveśāya vastraveśābhyām vastraveśebhyaḥ
Ablativevastraveśāt vastraveśābhyām vastraveśebhyaḥ
Genitivevastraveśasya vastraveśayoḥ vastraveśānām
Locativevastraveśe vastraveśayoḥ vastraveśeṣu

Compound vastraveśa -

Adverb -vastraveśam -vastraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria