Declension table of ?vastraveṣṭitā

Deva

FeminineSingularDualPlural
Nominativevastraveṣṭitā vastraveṣṭite vastraveṣṭitāḥ
Vocativevastraveṣṭite vastraveṣṭite vastraveṣṭitāḥ
Accusativevastraveṣṭitām vastraveṣṭite vastraveṣṭitāḥ
Instrumentalvastraveṣṭitayā vastraveṣṭitābhyām vastraveṣṭitābhiḥ
Dativevastraveṣṭitāyai vastraveṣṭitābhyām vastraveṣṭitābhyaḥ
Ablativevastraveṣṭitāyāḥ vastraveṣṭitābhyām vastraveṣṭitābhyaḥ
Genitivevastraveṣṭitāyāḥ vastraveṣṭitayoḥ vastraveṣṭitānām
Locativevastraveṣṭitāyām vastraveṣṭitayoḥ vastraveṣṭitāsu

Adverb -vastraveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria