Declension table of ?vastraveṣṭita

Deva

NeuterSingularDualPlural
Nominativevastraveṣṭitam vastraveṣṭite vastraveṣṭitāni
Vocativevastraveṣṭita vastraveṣṭite vastraveṣṭitāni
Accusativevastraveṣṭitam vastraveṣṭite vastraveṣṭitāni
Instrumentalvastraveṣṭitena vastraveṣṭitābhyām vastraveṣṭitaiḥ
Dativevastraveṣṭitāya vastraveṣṭitābhyām vastraveṣṭitebhyaḥ
Ablativevastraveṣṭitāt vastraveṣṭitābhyām vastraveṣṭitebhyaḥ
Genitivevastraveṣṭitasya vastraveṣṭitayoḥ vastraveṣṭitānām
Locativevastraveṣṭite vastraveṣṭitayoḥ vastraveṣṭiteṣu

Compound vastraveṣṭita -

Adverb -vastraveṣṭitam -vastraveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria