Declension table of ?vastravatā

Deva

FeminineSingularDualPlural
Nominativevastravatā vastravate vastravatāḥ
Vocativevastravate vastravate vastravatāḥ
Accusativevastravatām vastravate vastravatāḥ
Instrumentalvastravatayā vastravatābhyām vastravatābhiḥ
Dativevastravatāyai vastravatābhyām vastravatābhyaḥ
Ablativevastravatāyāḥ vastravatābhyām vastravatābhyaḥ
Genitivevastravatāyāḥ vastravatayoḥ vastravatānām
Locativevastravatāyām vastravatayoḥ vastravatāsu

Adverb -vastravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria