Declension table of ?vastravat

Deva

NeuterSingularDualPlural
Nominativevastravat vastravantī vastravatī vastravanti
Vocativevastravat vastravantī vastravatī vastravanti
Accusativevastravat vastravantī vastravatī vastravanti
Instrumentalvastravatā vastravadbhyām vastravadbhiḥ
Dativevastravate vastravadbhyām vastravadbhyaḥ
Ablativevastravataḥ vastravadbhyām vastravadbhyaḥ
Genitivevastravataḥ vastravatoḥ vastravatām
Locativevastravati vastravatoḥ vastravatsu

Adverb -vastravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria