Declension table of ?vastravat

Deva

MasculineSingularDualPlural
Nominativevastravān vastravantau vastravantaḥ
Vocativevastravan vastravantau vastravantaḥ
Accusativevastravantam vastravantau vastravataḥ
Instrumentalvastravatā vastravadbhyām vastravadbhiḥ
Dativevastravate vastravadbhyām vastravadbhyaḥ
Ablativevastravataḥ vastravadbhyām vastravadbhyaḥ
Genitivevastravataḥ vastravatoḥ vastravatām
Locativevastravati vastravatoḥ vastravatsu

Compound vastravat -

Adverb -vastravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria