Declension table of vastrapūta

Deva

NeuterSingularDualPlural
Nominativevastrapūtam vastrapūte vastrapūtāni
Vocativevastrapūta vastrapūte vastrapūtāni
Accusativevastrapūtam vastrapūte vastrapūtāni
Instrumentalvastrapūtena vastrapūtābhyām vastrapūtaiḥ
Dativevastrapūtāya vastrapūtābhyām vastrapūtebhyaḥ
Ablativevastrapūtāt vastrapūtābhyām vastrapūtebhyaḥ
Genitivevastrapūtasya vastrapūtayoḥ vastrapūtānām
Locativevastrapūte vastrapūtayoḥ vastrapūteṣu

Compound vastrapūta -

Adverb -vastrapūtam -vastrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria