Declension table of vastrapūta

Deva

MasculineSingularDualPlural
Nominativevastrapūtaḥ vastrapūtau vastrapūtāḥ
Vocativevastrapūta vastrapūtau vastrapūtāḥ
Accusativevastrapūtam vastrapūtau vastrapūtān
Instrumentalvastrapūtena vastrapūtābhyām vastrapūtaiḥ vastrapūtebhiḥ
Dativevastrapūtāya vastrapūtābhyām vastrapūtebhyaḥ
Ablativevastrapūtāt vastrapūtābhyām vastrapūtebhyaḥ
Genitivevastrapūtasya vastrapūtayoḥ vastrapūtānām
Locativevastrapūte vastrapūtayoḥ vastrapūteṣu

Compound vastrapūta -

Adverb -vastrapūtam -vastrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria