Declension table of ?vastraparidhāna

Deva

NeuterSingularDualPlural
Nominativevastraparidhānam vastraparidhāne vastraparidhānāni
Vocativevastraparidhāna vastraparidhāne vastraparidhānāni
Accusativevastraparidhānam vastraparidhāne vastraparidhānāni
Instrumentalvastraparidhānena vastraparidhānābhyām vastraparidhānaiḥ
Dativevastraparidhānāya vastraparidhānābhyām vastraparidhānebhyaḥ
Ablativevastraparidhānāt vastraparidhānābhyām vastraparidhānebhyaḥ
Genitivevastraparidhānasya vastraparidhānayoḥ vastraparidhānānām
Locativevastraparidhāne vastraparidhānayoḥ vastraparidhāneṣu

Compound vastraparidhāna -

Adverb -vastraparidhānam -vastraparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria