Declension table of ?vastragṛha

Deva

NeuterSingularDualPlural
Nominativevastragṛham vastragṛhe vastragṛhāṇi
Vocativevastragṛha vastragṛhe vastragṛhāṇi
Accusativevastragṛham vastragṛhe vastragṛhāṇi
Instrumentalvastragṛheṇa vastragṛhābhyām vastragṛhaiḥ
Dativevastragṛhāya vastragṛhābhyām vastragṛhebhyaḥ
Ablativevastragṛhāt vastragṛhābhyām vastragṛhebhyaḥ
Genitivevastragṛhasya vastragṛhayoḥ vastragṛhāṇām
Locativevastragṛhe vastragṛhayoḥ vastragṛheṣu

Compound vastragṛha -

Adverb -vastragṛham -vastragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria