Declension table of ?vastradhāvin

Deva

NeuterSingularDualPlural
Nominativevastradhāvi vastradhāvinī vastradhāvīni
Vocativevastradhāvin vastradhāvi vastradhāvinī vastradhāvīni
Accusativevastradhāvi vastradhāvinī vastradhāvīni
Instrumentalvastradhāvinā vastradhāvibhyām vastradhāvibhiḥ
Dativevastradhāvine vastradhāvibhyām vastradhāvibhyaḥ
Ablativevastradhāvinaḥ vastradhāvibhyām vastradhāvibhyaḥ
Genitivevastradhāvinaḥ vastradhāvinoḥ vastradhāvinām
Locativevastradhāvini vastradhāvinoḥ vastradhāviṣu

Compound vastradhāvi -

Adverb -vastradhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria