Declension table of ?vastradhāraṇī

Deva

FeminineSingularDualPlural
Nominativevastradhāraṇī vastradhāraṇyau vastradhāraṇyaḥ
Vocativevastradhāraṇi vastradhāraṇyau vastradhāraṇyaḥ
Accusativevastradhāraṇīm vastradhāraṇyau vastradhāraṇīḥ
Instrumentalvastradhāraṇyā vastradhāraṇībhyām vastradhāraṇībhiḥ
Dativevastradhāraṇyai vastradhāraṇībhyām vastradhāraṇībhyaḥ
Ablativevastradhāraṇyāḥ vastradhāraṇībhyām vastradhāraṇībhyaḥ
Genitivevastradhāraṇyāḥ vastradhāraṇyoḥ vastradhāraṇīnām
Locativevastradhāraṇyām vastradhāraṇyoḥ vastradhāraṇīṣu

Compound vastradhāraṇi - vastradhāraṇī -

Adverb -vastradhāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria