Declension table of ?vastrabhūṣaṇa

Deva

MasculineSingularDualPlural
Nominativevastrabhūṣaṇaḥ vastrabhūṣaṇau vastrabhūṣaṇāḥ
Vocativevastrabhūṣaṇa vastrabhūṣaṇau vastrabhūṣaṇāḥ
Accusativevastrabhūṣaṇam vastrabhūṣaṇau vastrabhūṣaṇān
Instrumentalvastrabhūṣaṇena vastrabhūṣaṇābhyām vastrabhūṣaṇaiḥ vastrabhūṣaṇebhiḥ
Dativevastrabhūṣaṇāya vastrabhūṣaṇābhyām vastrabhūṣaṇebhyaḥ
Ablativevastrabhūṣaṇāt vastrabhūṣaṇābhyām vastrabhūṣaṇebhyaḥ
Genitivevastrabhūṣaṇasya vastrabhūṣaṇayoḥ vastrabhūṣaṇānām
Locativevastrabhūṣaṇe vastrabhūṣaṇayoḥ vastrabhūṣaṇeṣu

Compound vastrabhūṣaṇa -

Adverb -vastrabhūṣaṇam -vastrabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria