Declension table of ?vastrāñcala

Deva

MasculineSingularDualPlural
Nominativevastrāñcalaḥ vastrāñcalau vastrāñcalāḥ
Vocativevastrāñcala vastrāñcalau vastrāñcalāḥ
Accusativevastrāñcalam vastrāñcalau vastrāñcalān
Instrumentalvastrāñcalena vastrāñcalābhyām vastrāñcalaiḥ vastrāñcalebhiḥ
Dativevastrāñcalāya vastrāñcalābhyām vastrāñcalebhyaḥ
Ablativevastrāñcalāt vastrāñcalābhyām vastrāñcalebhyaḥ
Genitivevastrāñcalasya vastrāñcalayoḥ vastrāñcalānām
Locativevastrāñcale vastrāñcalayoḥ vastrāñcaleṣu

Compound vastrāñcala -

Adverb -vastrāñcalam -vastrāñcalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria