Declension table of ?vastrāvakarta

Deva

MasculineSingularDualPlural
Nominativevastrāvakartaḥ vastrāvakartau vastrāvakartāḥ
Vocativevastrāvakarta vastrāvakartau vastrāvakartāḥ
Accusativevastrāvakartam vastrāvakartau vastrāvakartān
Instrumentalvastrāvakartena vastrāvakartābhyām vastrāvakartaiḥ vastrāvakartebhiḥ
Dativevastrāvakartāya vastrāvakartābhyām vastrāvakartebhyaḥ
Ablativevastrāvakartāt vastrāvakartābhyām vastrāvakartebhyaḥ
Genitivevastrāvakartasya vastrāvakartayoḥ vastrāvakartānām
Locativevastrāvakarte vastrāvakartayoḥ vastrāvakarteṣu

Compound vastrāvakarta -

Adverb -vastrāvakartam -vastrāvakartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria