Declension table of ?vastrārdhasaṃvītā

Deva

FeminineSingularDualPlural
Nominativevastrārdhasaṃvītā vastrārdhasaṃvīte vastrārdhasaṃvītāḥ
Vocativevastrārdhasaṃvīte vastrārdhasaṃvīte vastrārdhasaṃvītāḥ
Accusativevastrārdhasaṃvītām vastrārdhasaṃvīte vastrārdhasaṃvītāḥ
Instrumentalvastrārdhasaṃvītayā vastrārdhasaṃvītābhyām vastrārdhasaṃvītābhiḥ
Dativevastrārdhasaṃvītāyai vastrārdhasaṃvītābhyām vastrārdhasaṃvītābhyaḥ
Ablativevastrārdhasaṃvītāyāḥ vastrārdhasaṃvītābhyām vastrārdhasaṃvītābhyaḥ
Genitivevastrārdhasaṃvītāyāḥ vastrārdhasaṃvītayoḥ vastrārdhasaṃvītānām
Locativevastrārdhasaṃvītāyām vastrārdhasaṃvītayoḥ vastrārdhasaṃvītāsu

Adverb -vastrārdhasaṃvītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria