Declension table of ?vastrārdhasaṃvīta

Deva

NeuterSingularDualPlural
Nominativevastrārdhasaṃvītam vastrārdhasaṃvīte vastrārdhasaṃvītāni
Vocativevastrārdhasaṃvīta vastrārdhasaṃvīte vastrārdhasaṃvītāni
Accusativevastrārdhasaṃvītam vastrārdhasaṃvīte vastrārdhasaṃvītāni
Instrumentalvastrārdhasaṃvītena vastrārdhasaṃvītābhyām vastrārdhasaṃvītaiḥ
Dativevastrārdhasaṃvītāya vastrārdhasaṃvītābhyām vastrārdhasaṃvītebhyaḥ
Ablativevastrārdhasaṃvītāt vastrārdhasaṃvītābhyām vastrārdhasaṃvītebhyaḥ
Genitivevastrārdhasaṃvītasya vastrārdhasaṃvītayoḥ vastrārdhasaṃvītānām
Locativevastrārdhasaṃvīte vastrārdhasaṃvītayoḥ vastrārdhasaṃvīteṣu

Compound vastrārdhasaṃvīta -

Adverb -vastrārdhasaṃvītam -vastrārdhasaṃvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria