Declension table of ?vastrārdhasaṃvīta

Deva

MasculineSingularDualPlural
Nominativevastrārdhasaṃvītaḥ vastrārdhasaṃvītau vastrārdhasaṃvītāḥ
Vocativevastrārdhasaṃvīta vastrārdhasaṃvītau vastrārdhasaṃvītāḥ
Accusativevastrārdhasaṃvītam vastrārdhasaṃvītau vastrārdhasaṃvītān
Instrumentalvastrārdhasaṃvītena vastrārdhasaṃvītābhyām vastrārdhasaṃvītaiḥ vastrārdhasaṃvītebhiḥ
Dativevastrārdhasaṃvītāya vastrārdhasaṃvītābhyām vastrārdhasaṃvītebhyaḥ
Ablativevastrārdhasaṃvītāt vastrārdhasaṃvītābhyām vastrārdhasaṃvītebhyaḥ
Genitivevastrārdhasaṃvītasya vastrārdhasaṃvītayoḥ vastrārdhasaṃvītānām
Locativevastrārdhasaṃvīte vastrārdhasaṃvītayoḥ vastrārdhasaṃvīteṣu

Compound vastrārdhasaṃvīta -

Adverb -vastrārdhasaṃvītam -vastrārdhasaṃvītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria