Declension table of ?vastrārdhasaṃvṛtā

Deva

FeminineSingularDualPlural
Nominativevastrārdhasaṃvṛtā vastrārdhasaṃvṛte vastrārdhasaṃvṛtāḥ
Vocativevastrārdhasaṃvṛte vastrārdhasaṃvṛte vastrārdhasaṃvṛtāḥ
Accusativevastrārdhasaṃvṛtām vastrārdhasaṃvṛte vastrārdhasaṃvṛtāḥ
Instrumentalvastrārdhasaṃvṛtayā vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtābhiḥ
Dativevastrārdhasaṃvṛtāyai vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtābhyaḥ
Ablativevastrārdhasaṃvṛtāyāḥ vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtābhyaḥ
Genitivevastrārdhasaṃvṛtāyāḥ vastrārdhasaṃvṛtayoḥ vastrārdhasaṃvṛtānām
Locativevastrārdhasaṃvṛtāyām vastrārdhasaṃvṛtayoḥ vastrārdhasaṃvṛtāsu

Adverb -vastrārdhasaṃvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria