Declension table of ?vastrārdhasaṃvṛta

Deva

NeuterSingularDualPlural
Nominativevastrārdhasaṃvṛtam vastrārdhasaṃvṛte vastrārdhasaṃvṛtāni
Vocativevastrārdhasaṃvṛta vastrārdhasaṃvṛte vastrārdhasaṃvṛtāni
Accusativevastrārdhasaṃvṛtam vastrārdhasaṃvṛte vastrārdhasaṃvṛtāni
Instrumentalvastrārdhasaṃvṛtena vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtaiḥ
Dativevastrārdhasaṃvṛtāya vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtebhyaḥ
Ablativevastrārdhasaṃvṛtāt vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtebhyaḥ
Genitivevastrārdhasaṃvṛtasya vastrārdhasaṃvṛtayoḥ vastrārdhasaṃvṛtānām
Locativevastrārdhasaṃvṛte vastrārdhasaṃvṛtayoḥ vastrārdhasaṃvṛteṣu

Compound vastrārdhasaṃvṛta -

Adverb -vastrārdhasaṃvṛtam -vastrārdhasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria