Declension table of ?vastrārdhasaṃvṛta

Deva

MasculineSingularDualPlural
Nominativevastrārdhasaṃvṛtaḥ vastrārdhasaṃvṛtau vastrārdhasaṃvṛtāḥ
Vocativevastrārdhasaṃvṛta vastrārdhasaṃvṛtau vastrārdhasaṃvṛtāḥ
Accusativevastrārdhasaṃvṛtam vastrārdhasaṃvṛtau vastrārdhasaṃvṛtān
Instrumentalvastrārdhasaṃvṛtena vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtaiḥ vastrārdhasaṃvṛtebhiḥ
Dativevastrārdhasaṃvṛtāya vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtebhyaḥ
Ablativevastrārdhasaṃvṛtāt vastrārdhasaṃvṛtābhyām vastrārdhasaṃvṛtebhyaḥ
Genitivevastrārdhasaṃvṛtasya vastrārdhasaṃvṛtayoḥ vastrārdhasaṃvṛtānām
Locativevastrārdhasaṃvṛte vastrārdhasaṃvṛtayoḥ vastrārdhasaṃvṛteṣu

Compound vastrārdhasaṃvṛta -

Adverb -vastrārdhasaṃvṛtam -vastrārdhasaṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria