Declension table of ?vastrārdhaprāvṛta

Deva

NeuterSingularDualPlural
Nominativevastrārdhaprāvṛtam vastrārdhaprāvṛte vastrārdhaprāvṛtāni
Vocativevastrārdhaprāvṛta vastrārdhaprāvṛte vastrārdhaprāvṛtāni
Accusativevastrārdhaprāvṛtam vastrārdhaprāvṛte vastrārdhaprāvṛtāni
Instrumentalvastrārdhaprāvṛtena vastrārdhaprāvṛtābhyām vastrārdhaprāvṛtaiḥ
Dativevastrārdhaprāvṛtāya vastrārdhaprāvṛtābhyām vastrārdhaprāvṛtebhyaḥ
Ablativevastrārdhaprāvṛtāt vastrārdhaprāvṛtābhyām vastrārdhaprāvṛtebhyaḥ
Genitivevastrārdhaprāvṛtasya vastrārdhaprāvṛtayoḥ vastrārdhaprāvṛtānām
Locativevastrārdhaprāvṛte vastrārdhaprāvṛtayoḥ vastrārdhaprāvṛteṣu

Compound vastrārdhaprāvṛta -

Adverb -vastrārdhaprāvṛtam -vastrārdhaprāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria