Declension table of ?vastrārdha

Deva

NeuterSingularDualPlural
Nominativevastrārdham vastrārdhe vastrārdhāni
Vocativevastrārdha vastrārdhe vastrārdhāni
Accusativevastrārdham vastrārdhe vastrārdhāni
Instrumentalvastrārdhena vastrārdhābhyām vastrārdhaiḥ
Dativevastrārdhāya vastrārdhābhyām vastrārdhebhyaḥ
Ablativevastrārdhāt vastrārdhābhyām vastrārdhebhyaḥ
Genitivevastrārdhasya vastrārdhayoḥ vastrārdhānām
Locativevastrārdhe vastrārdhayoḥ vastrārdheṣu

Compound vastrārdha -

Adverb -vastrārdham -vastrārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria