Declension table of ?vastrāpahāraka

Deva

MasculineSingularDualPlural
Nominativevastrāpahārakaḥ vastrāpahārakau vastrāpahārakāḥ
Vocativevastrāpahāraka vastrāpahārakau vastrāpahārakāḥ
Accusativevastrāpahārakam vastrāpahārakau vastrāpahārakān
Instrumentalvastrāpahārakeṇa vastrāpahārakābhyām vastrāpahārakaiḥ vastrāpahārakebhiḥ
Dativevastrāpahārakāya vastrāpahārakābhyām vastrāpahārakebhyaḥ
Ablativevastrāpahārakāt vastrāpahārakābhyām vastrāpahārakebhyaḥ
Genitivevastrāpahārakasya vastrāpahārakayoḥ vastrāpahārakāṇām
Locativevastrāpahārake vastrāpahārakayoḥ vastrāpahārakeṣu

Compound vastrāpahāraka -

Adverb -vastrāpahārakam -vastrāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria