Declension table of ?vastrānta

Deva

MasculineSingularDualPlural
Nominativevastrāntaḥ vastrāntau vastrāntāḥ
Vocativevastrānta vastrāntau vastrāntāḥ
Accusativevastrāntam vastrāntau vastrāntān
Instrumentalvastrāntena vastrāntābhyām vastrāntaiḥ vastrāntebhiḥ
Dativevastrāntāya vastrāntābhyām vastrāntebhyaḥ
Ablativevastrāntāt vastrāntābhyām vastrāntebhyaḥ
Genitivevastrāntasya vastrāntayoḥ vastrāntānām
Locativevastrānte vastrāntayoḥ vastrānteṣu

Compound vastrānta -

Adverb -vastrāntam -vastrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria