Declension table of ?vastiśīrṣa

Deva

NeuterSingularDualPlural
Nominativevastiśīrṣam vastiśīrṣe vastiśīrṣāṇi
Vocativevastiśīrṣa vastiśīrṣe vastiśīrṣāṇi
Accusativevastiśīrṣam vastiśīrṣe vastiśīrṣāṇi
Instrumentalvastiśīrṣeṇa vastiśīrṣābhyām vastiśīrṣaiḥ
Dativevastiśīrṣāya vastiśīrṣābhyām vastiśīrṣebhyaḥ
Ablativevastiśīrṣāt vastiśīrṣābhyām vastiśīrṣebhyaḥ
Genitivevastiśīrṣasya vastiśīrṣayoḥ vastiśīrṣāṇām
Locativevastiśīrṣe vastiśīrṣayoḥ vastiśīrṣeṣu

Compound vastiśīrṣa -

Adverb -vastiśīrṣam -vastiśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria