Declension table of ?vastipīḍā

Deva

FeminineSingularDualPlural
Nominativevastipīḍā vastipīḍe vastipīḍāḥ
Vocativevastipīḍe vastipīḍe vastipīḍāḥ
Accusativevastipīḍām vastipīḍe vastipīḍāḥ
Instrumentalvastipīḍayā vastipīḍābhyām vastipīḍābhiḥ
Dativevastipīḍāyai vastipīḍābhyām vastipīḍābhyaḥ
Ablativevastipīḍāyāḥ vastipīḍābhyām vastipīḍābhyaḥ
Genitivevastipīḍāyāḥ vastipīḍayoḥ vastipīḍānām
Locativevastipīḍāyām vastipīḍayoḥ vastipīḍāsu

Adverb -vastipīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria