Declension table of ?vastimūla

Deva

NeuterSingularDualPlural
Nominativevastimūlam vastimūle vastimūlāni
Vocativevastimūla vastimūle vastimūlāni
Accusativevastimūlam vastimūle vastimūlāni
Instrumentalvastimūlena vastimūlābhyām vastimūlaiḥ
Dativevastimūlāya vastimūlābhyām vastimūlebhyaḥ
Ablativevastimūlāt vastimūlābhyām vastimūlebhyaḥ
Genitivevastimūlasya vastimūlayoḥ vastimūlānām
Locativevastimūle vastimūlayoḥ vastimūleṣu

Compound vastimūla -

Adverb -vastimūlam -vastimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria